Original

आपद्येव तु याचेरन्येषां नास्ति परिग्रहः ।दातव्यं धर्मतस्तेभ्यस्त्वनुक्रोशाद्दयार्थिना ॥ १९ ॥

Segmented

आपदि एव तु याचेरन् येषाम् न अस्ति परिग्रहः दातव्यम् धर्मतः तेभ्यः तु अनुक्रोशात् दया-अर्थिना

Analysis

Word Lemma Parse
आपदि आपद् pos=n,g=f,c=7,n=s
एव एव pos=i
तु तु pos=i
याचेरन् याच् pos=v,p=3,n=p,l=vidhilin
येषाम् यद् pos=n,g=m,c=6,n=p
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
परिग्रहः परिग्रह pos=n,g=m,c=1,n=s
दातव्यम् दा pos=va,g=n,c=1,n=s,f=krtya
धर्मतः धर्म pos=n,g=m,c=5,n=s
तेभ्यः तद् pos=n,g=m,c=4,n=p
तु तु pos=i
अनुक्रोशात् अनुक्रोश pos=n,g=m,c=5,n=s
दया दया pos=n,comp=y
अर्थिना अर्थिन् pos=a,g=m,c=3,n=s