Original

स्थानान्येतानि संगम्य प्रसङ्गे भूतिनाशनः ।कामप्रसक्तः पुरुषः किमकार्यं विवर्जयेत् ॥ १८ ॥

Segmented

स्थानानि एतानि संगम्य प्रसङ्गे भूति-नाशनः काम-प्रसक्तः पुरुषः किम् अकार्यम् विवर्जयेत्

Analysis

Word Lemma Parse
स्थानानि स्थान pos=n,g=n,c=2,n=p
एतानि एतद् pos=n,g=n,c=2,n=p
संगम्य संगम् pos=vi
प्रसङ्गे प्रसङ्ग pos=n,g=m,c=7,n=s
भूति भूति pos=n,comp=y
नाशनः नाशन pos=a,g=m,c=1,n=s
काम काम pos=n,comp=y
प्रसक्तः प्रसञ्ज् pos=va,g=m,c=1,n=s,f=part
पुरुषः पुरुष pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
अकार्यम् अकार्य pos=n,g=n,c=2,n=s
विवर्जयेत् विवर्जय् pos=v,p=3,n=s,l=vidhilin