Original

प्रभुर्नियमने राजा य एतान्न नियच्छति ।भुङ्क्ते स तस्य पापस्य चतुर्भागमिति श्रुतिः ।तथा कृतस्य धर्मस्य चतुर्भागमुपाश्नुते ॥ १७ ॥

Segmented

प्रभुः नियमने राजा य एतान् न नियच्छति भुङ्क्ते स तस्य पापस्य चतुः-भागम् इति श्रुतिः तथा कृतस्य धर्मस्य चतुः-भागम् उपाश्नुते

Analysis

Word Lemma Parse
प्रभुः प्रभु pos=a,g=m,c=1,n=s
नियमने नियमन pos=n,g=n,c=7,n=s
राजा राजन् pos=n,g=m,c=1,n=s
यद् pos=n,g=m,c=1,n=s
एतान् एतद् pos=n,g=m,c=2,n=p
pos=i
नियच्छति नियम् pos=v,p=3,n=s,l=lat
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=n,c=6,n=s
पापस्य पाप pos=n,g=n,c=6,n=s
चतुः चतुर् pos=n,comp=y
भागम् भाग pos=n,g=m,c=2,n=s
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
तथा तथा pos=i
कृतस्य कृ pos=va,g=m,c=6,n=s,f=part
धर्मस्य धर्म pos=n,g=m,c=6,n=s
चतुः चतुर् pos=n,comp=y
भागम् भाग pos=n,g=m,c=2,n=s
उपाश्नुते उपाश् pos=v,p=3,n=s,l=lat