Original

सर्वे तथा न जीवेयुर्न कुर्युः कर्म चेदिह ।सर्व एव त्रयो लोका न भवेयुरसंशयम् ॥ १६ ॥

Segmented

सर्वे तथा न जीवेयुः न कुर्युः कर्म चेद् इह सर्व एव त्रयो लोका न भवेयुः असंशयम्

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
तथा तथा pos=i
pos=i
जीवेयुः जीव् pos=v,p=3,n=p,l=vidhilin
pos=i
कुर्युः कृ pos=v,p=3,n=p,l=vidhilin
कर्म कर्मन् pos=n,g=n,c=2,n=s
चेद् चेद् pos=i
इह इह pos=i
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
त्रयो त्रि pos=n,g=m,c=1,n=p
लोका लोक pos=n,g=m,c=1,n=p
pos=i
भवेयुः भू pos=v,p=3,n=p,l=vidhilin
असंशयम् असंशयम् pos=i