Original

पानागाराणि वेशाश्च वेशप्रापणिकास्तथा ।कुशीलवाः सकितवा ये चान्ये केचिदीदृशाः ॥ १३ ॥

Segmented

पान-आगारानि वेशाः च वेश-प्रापणिकाः तथा कुशीलवाः स कितवाः ये च अन्ये केचिद् ईदृशाः

Analysis

Word Lemma Parse
पान पान pos=n,comp=y
आगारानि आगार pos=n,g=n,c=1,n=p
वेशाः वेश pos=n,g=m,c=1,n=p
pos=i
वेश वेश pos=n,comp=y
प्रापणिकाः प्रापणिक pos=n,g=m,c=1,n=p
तथा तथा pos=i
कुशीलवाः कुशीलव pos=n,g=m,c=1,n=p
pos=i
कितवाः कितव pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
ईदृशाः ईदृश pos=a,g=m,c=1,n=p