Original

न चास्थाने न चाकाले करानेभ्योऽनुपातयेत् ।आनुपूर्व्येण सान्त्वेन यथाकालं यथाविधि ॥ ११ ॥

Segmented

न च अस्थाने न च अकाले करान् एभ्यो ऽनुपातयेत् आनुपूर्व्येण सान्त्वेन यथाकालम् यथाविधि

Analysis

Word Lemma Parse
pos=i
pos=i
अस्थाने अस्थान pos=n,g=n,c=7,n=s
pos=i
pos=i
अकाले अकाल pos=n,g=m,c=7,n=s
करान् कर pos=n,g=m,c=2,n=p
एभ्यो इदम् pos=n,g=m,c=4,n=p
ऽनुपातयेत् अनुपातय् pos=v,p=3,n=s,l=vidhilin
आनुपूर्व्येण आनुपूर्व्य pos=n,g=n,c=3,n=s
सान्त्वेन सान्त्व pos=n,g=n,c=3,n=s
यथाकालम् यथाकालम् pos=i
यथाविधि यथाविधि pos=i