Original

ततस्तान्भेदयित्वाथ परस्परविवक्षितान् ।भुञ्जीत सान्त्वयित्वैव यथासुखमयत्नतः ॥ १० ॥

Segmented

ततस् तान् भेदयित्वा अथ परस्पर-विवक्षितान् भुञ्जीत सान्त्वयित्वा एव यथासुखम् अयत्नतः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तान् तद् pos=n,g=m,c=2,n=p
भेदयित्वा भेदय् pos=vi
अथ अथ pos=i
परस्पर परस्पर pos=n,comp=y
विवक्षितान् विवक्ष् pos=va,g=m,c=2,n=p,f=part
भुञ्जीत भुज् pos=v,p=3,n=s,l=vidhilin
सान्त्वयित्वा सान्त्वय् pos=vi
एव एव pos=i
यथासुखम् यथासुखम् pos=i
अयत्नतः अयत्न pos=n,g=m,c=5,n=s