Original

तथा यद्ग्रामकृत्यं स्याद्ग्रामिकृत्यं च ते स्वयम् ।धर्मज्ञः सचिवः कश्चित्तत्प्रपश्येदतन्द्रितः ॥ ९ ॥

Segmented

तथा यद् ग्राम-कर्तव्यम् स्याद् ग्रामिन्-कर्तव्यम् च ते स्वयम् धर्म-ज्ञः सचिवः कश्चित् तत् प्रपश्येद् अतन्द्रितः

Analysis

Word Lemma Parse
तथा तथा pos=i
यद् यद् pos=n,g=n,c=1,n=s
ग्राम ग्राम pos=n,comp=y
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
ग्रामिन् ग्रामिन् pos=a,comp=y
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
pos=i
ते त्वद् pos=n,g=,c=6,n=s
स्वयम् स्वयम् pos=i
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सचिवः सचिव pos=n,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्रपश्येद् प्रपश् pos=v,p=3,n=s,l=vidhilin
अतन्द्रितः अतन्द्रित pos=a,g=m,c=1,n=s