Original

ग्रामं ग्रामशताध्यक्षो भोक्तुमर्हति सत्कृतः ।महान्तं भरतश्रेष्ठ सुस्फीतजनसंकुलम् ।तत्र ह्यनेकमायत्तं राज्ञो भवति भारत ॥ ७ ॥

Segmented

ग्रामम् ग्राम-शत-अध्यक्षः भोक्तुम् अर्हति सत्कृतः महान्तम् भरत-श्रेष्ठ सु स्फीत-जन-संकुलम् तत्र हि अनेकम् आयत्तम् राज्ञो भवति भारत

Analysis

Word Lemma Parse
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
ग्राम ग्राम pos=n,comp=y
शत शत pos=n,comp=y
अध्यक्षः अध्यक्ष pos=n,g=m,c=1,n=s
भोक्तुम् भुज् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
महान्तम् महत् pos=a,g=m,c=2,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
सु सु pos=i
स्फीत स्फीत pos=a,comp=y
जन जन pos=n,comp=y
संकुलम् संकुल pos=a,g=m,c=2,n=s
तत्र तत्र pos=i
हि हि pos=i
अनेकम् अनेक pos=a,g=n,c=1,n=s
आयत्तम् आयत् pos=va,g=n,c=1,n=s,f=part
राज्ञो राजन् pos=n,g=m,c=6,n=s
भवति भू pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s