Original

यानि ग्रामीणभोज्यानि ग्रामिकस्तान्युपाश्नुयात् ।दशपस्तेन भर्तव्यस्तेनापि द्विगुणाधिपः ॥ ६ ॥

Segmented

यानि ग्रामीण-भोज्या ग्रामिकः तानि उपाश्नुयात् दशपः तेन भर्तव्यः तेन अपि द्विगुण-अधिपः

Analysis

Word Lemma Parse
यानि यद् pos=n,g=n,c=2,n=p
ग्रामीण ग्रामीण pos=a,comp=y
भोज्या भोज्य pos=n,g=n,c=2,n=p
ग्रामिकः ग्रामिक pos=n,g=m,c=1,n=s
तानि तद् pos=n,g=n,c=2,n=p
उपाश्नुयात् उपाश् pos=v,p=3,n=s,l=vidhilin
दशपः दशप pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
भर्तव्यः भृ pos=va,g=m,c=1,n=s,f=krtya
तेन तद् pos=n,g=n,c=3,n=s
अपि अपि pos=i
द्विगुण द्विगुण pos=a,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s