Original

सोऽपि विंशत्यधिपतिर्वृत्तं जानपदे जने ।ग्रामाणां शतपालाय सर्वमेव निवेदयेत् ॥ ५ ॥

Segmented

सो ऽपि विंशति-अधिपतिः वृत्तम् जानपदे जने ग्रामाणाम् शतपालाय सर्वम् एव निवेदयेत्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
विंशति विंशति pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
जानपदे जानपद pos=a,g=m,c=7,n=s
जने जन pos=n,g=m,c=7,n=s
ग्रामाणाम् ग्राम pos=n,g=m,c=6,n=p
शतपालाय शतपाल pos=n,g=m,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एव एव pos=i
निवेदयेत् निवेदय् pos=v,p=3,n=s,l=vidhilin