Original

ग्रामे यान्ग्रामदोषांश्च ग्रामिकः परिपालयेत् ।तान्ब्रूयाद्दशपायासौ स तु विंशतिपाय वै ॥ ४ ॥

Segmented

ग्रामे यान् ग्राम-दोषान् च ग्रामिकः परिपालयेत् तान् ब्रूयाद् दशपाय असौ स तु विंशतिपाय वै

Analysis

Word Lemma Parse
ग्रामे ग्राम pos=n,g=m,c=7,n=s
यान् यद् pos=n,g=m,c=2,n=p
ग्राम ग्राम pos=n,comp=y
दोषान् दोष pos=n,g=m,c=2,n=p
pos=i
ग्रामिकः ग्रामिक pos=n,g=m,c=1,n=s
परिपालयेत् परिपालय् pos=v,p=3,n=s,l=vidhilin
तान् तद् pos=n,g=m,c=2,n=p
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
दशपाय दशप pos=n,g=m,c=4,n=s
असौ अदस् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
विंशतिपाय विंशतिप pos=n,g=m,c=4,n=s
वै वै pos=i