Original

सर्वत्र क्षेमचरणं सुलभं तात गोमिभिः ।न ह्यतः सदृशं किंचिद्धनमस्ति युधिष्ठिर ॥ ३८ ॥

Segmented

सर्वत्र क्षेम-चरणम् सुलभम् तात गोमिभिः न हि अतस् सदृशम् किंचिद् धनम् अस्ति युधिष्ठिर

Analysis

Word Lemma Parse
सर्वत्र सर्वत्र pos=i
क्षेम क्षेम pos=n,comp=y
चरणम् चरण pos=n,g=n,c=1,n=s
सुलभम् सुलभ pos=a,g=n,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
गोमिभिः गोमिन् pos=n,g=m,c=3,n=p
pos=i
हि हि pos=i
अतस् अतस् pos=i
सदृशम् सदृश pos=a,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
धनम् धन pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s