Original

तस्माद्गोमिषु यत्नेन प्रीतिं कुर्याद्विचक्षणः ।दयावानप्रमत्तश्च करान्संप्रणयन्मृदून् ॥ ३७ ॥

Segmented

तस्माद् गोमिषु यत्नेन प्रीतिम् कुर्याद् विचक्षणः दयावान् अप्रमत्तः च करान् सम्प्रणी मृदून्

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
गोमिषु गोमिन् pos=n,g=m,c=7,n=p
यत्नेन यत्न pos=n,g=m,c=3,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
विचक्षणः विचक्षण pos=a,g=m,c=1,n=s
दयावान् दयावत् pos=a,g=m,c=1,n=s
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
pos=i
करान् कर pos=n,g=m,c=2,n=p
सम्प्रणी सम्प्रणी pos=va,g=m,c=1,n=s,f=part
मृदून् मृदु pos=a,g=m,c=2,n=p