Original

उपेक्षिता हि नश्येयुर्गोमिनोऽरण्यवासिनः ।तस्मात्तेषु विशेषेण मृदुपूर्वं समाचरेत् ॥ ३४ ॥

Segmented

उपेक्षिता हि नश्येयुः गोमिनो अरण्य-वासिनः तस्मात् तेषु विशेषेण मृदु-पूर्वम् समाचरेत्

Analysis

Word Lemma Parse
उपेक्षिता उपेक्ष् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
नश्येयुः नश् pos=v,p=3,n=p,l=vidhilin
गोमिनो गोमिन् pos=n,g=m,c=1,n=p
अरण्य अरण्य pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
तस्मात् तस्मात् pos=i
तेषु तद् pos=n,g=m,c=7,n=p
विशेषेण विशेषेण pos=i
मृदु मृदु pos=a,comp=y
पूर्वम् पूर्वम् pos=i
समाचरेत् समाचर् pos=v,p=3,n=s,l=vidhilin