Original

प्रचारं भृत्यभरणं व्ययं गोग्रामतो भयम् ।योगक्षेमं च संप्रेक्ष्य गोमिनः कारयेत्करान् ॥ ३३ ॥

Segmented

प्रचारम् भृत्य-भरणम् व्ययम् गो ग्रामात् भयम् योगक्षेमम् च सम्प्रेक्ष्य गोमिनः कारयेत् करान्

Analysis

Word Lemma Parse
प्रचारम् प्रचार pos=n,g=m,c=2,n=s
भृत्य भृत्य pos=n,comp=y
भरणम् भरण pos=n,g=n,c=2,n=s
व्ययम् व्यय pos=n,g=m,c=2,n=s
गो गो pos=i
ग्रामात् ग्राम pos=n,g=m,c=5,n=s
भयम् भय pos=n,g=n,c=2,n=s
योगक्षेमम् योगक्षेम pos=n,g=n,c=2,n=s
pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
गोमिनः गोमिन् pos=n,g=m,c=6,n=s
कारयेत् कारय् pos=v,p=3,n=s,l=vidhilin
करान् कर pos=n,g=m,c=2,n=p