Original

ग्रामस्याधिपतिः कार्यो दशग्राम्यस्तथापरः ।द्विगुणायाः शतस्यैवं सहस्रस्य च कारयेत् ॥ ३ ॥

Segmented

ग्रामस्य अधिपतिः कार्यो दश-ग्राम्यः तथा अपरः द्विगुणायाः शतस्य एवम् सहस्रस्य च कारयेत्

Analysis

Word Lemma Parse
ग्रामस्य ग्राम pos=n,g=m,c=6,n=s
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
कार्यो कृ pos=va,g=m,c=1,n=s,f=krtya
दश दशन् pos=n,comp=y
ग्राम्यः ग्राम्य pos=a,g=m,c=1,n=s
तथा तथा pos=i
अपरः अपर pos=n,g=m,c=1,n=s
द्विगुणायाः द्विगुण pos=a,g=f,c=6,n=s
शतस्य शत pos=n,g=n,c=6,n=s
एवम् एवम् pos=i
सहस्रस्य सहस्र pos=n,g=n,c=6,n=s
pos=i
कारयेत् कारय् pos=v,p=3,n=s,l=vidhilin