Original

कलत्रमादितः कृत्वा नश्येत्स्वं स्वयमेव हि ।अपि चेत्पुत्रदारार्थमर्थसंचय इष्यते ॥ २९ ॥

Segmented

कलत्रम् आदितः कृत्वा नश्येत् स्वम् स्वयम् एव हि अपि चेत् पुत्र-दार-अर्थम् अर्थ-संचयः इष्यते

Analysis

Word Lemma Parse
कलत्रम् कलत्र pos=n,g=n,c=2,n=s
आदितः आदितस् pos=i
कृत्वा कृ pos=vi
नश्येत् नश् pos=v,p=3,n=s,l=vidhilin
स्वम् स्व pos=n,g=n,c=1,n=s
स्वयम् स्वयम् pos=i
एव एव pos=i
हि हि pos=i
अपि अपि pos=i
चेत् चेद् pos=i
पुत्र पुत्र pos=n,comp=y
दार दार pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अर्थ अर्थ pos=n,comp=y
संचयः संचय pos=n,g=m,c=1,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat