Original

प्रतिदास्ये च भवतां सर्वं चाहं भयक्षये ।नारयः प्रतिदास्यन्ति यद्धरेयुर्बलादितः ॥ २८ ॥

Segmented

प्रतिदास्ये च भवताम् सर्वम् च अहम् भय-क्षये न अरयः प्रतिदास्यन्ति यत् हरेयुः बलाद् इतः

Analysis

Word Lemma Parse
प्रतिदास्ये प्रतिदा pos=v,p=1,n=s,l=lrt
pos=i
भवताम् भवत् pos=a,g=m,c=6,n=p
सर्वम् सर्व pos=n,g=n,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
भय भय pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
pos=i
अरयः अरि pos=n,g=m,c=1,n=p
प्रतिदास्यन्ति प्रतिदा pos=v,p=3,n=p,l=lrt
यत् यद् pos=n,g=n,c=2,n=s
हरेयुः हृ pos=v,p=3,n=p,l=vidhilin
बलाद् बल pos=n,g=n,c=5,n=s
इतः इतस् pos=i