Original

इयमापत्समुत्पन्ना परचक्रभयं महत् ।अपि नान्ताय कल्पेत वेणोरिव फलागमः ॥ २५ ॥

Segmented

इयम् आपत् समुत्पन्ना पर-चक्र-भयम् महत् अपि न अन्ताय कल्पेत वेणोः इव फल-आगमः

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
आपत् आपद् pos=n,g=f,c=1,n=s
समुत्पन्ना समुत्पद् pos=va,g=f,c=1,n=s,f=part
पर पर pos=n,comp=y
चक्र चक्र pos=n,comp=y
भयम् भय pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
अपि अपि pos=i
pos=i
अन्ताय अन्त pos=n,g=m,c=4,n=s
कल्पेत क्ᄆप् pos=v,p=3,n=s,l=vidhilin
वेणोः वेणु pos=n,g=m,c=6,n=s
इव इव pos=i
फल फल pos=n,comp=y
आगमः आगम pos=n,g=m,c=1,n=s