Original

प्रागेव तु करादानमनुभाष्य पुनः पुनः ।संनिपत्य स्वविषये भयं राष्ट्रे प्रदर्शयेत् ॥ २४ ॥

Segmented

प्राग् एव तु कर-आदानम् अनुभाष्य पुनः पुनः संनिपत्य स्व-विषये भयम् राष्ट्रे प्रदर्शयेत्

Analysis

Word Lemma Parse
प्राग् प्राक् pos=i
एव एव pos=i
तु तु pos=i
कर कर pos=n,comp=y
आदानम् आदान pos=n,g=n,c=2,n=s
अनुभाष्य अनुभाष् pos=vi
पुनः पुनर् pos=i
पुनः पुनर् pos=i
संनिपत्य संनिपत् pos=vi
स्व स्व pos=a,comp=y
विषये विषय pos=n,g=m,c=7,n=s
भयम् भय pos=n,g=n,c=2,n=s
राष्ट्रे राष्ट्र pos=n,g=n,c=7,n=s
प्रदर्शयेत् प्रदर्शय् pos=v,p=3,n=s,l=vidhilin