Original

बाह्यं जनं भेदयित्वा भोक्तव्यो मध्यमः सुखम् ।एवं न संप्रकुप्यन्ते जनाः सुखितदुःखिताः ॥ २३ ॥

Segmented

बाह्यम् जनम् भेदयित्वा भोक्तव्यो मध्यमः सुखम् एवम् न संप्रकुप्यन्ते जनाः सुखित-दुःखिताः

Analysis

Word Lemma Parse
बाह्यम् बाह्य pos=a,g=m,c=2,n=s
जनम् जन pos=n,g=m,c=2,n=s
भेदयित्वा भेदय् pos=vi
भोक्तव्यो भुज् pos=va,g=m,c=1,n=s,f=krtya
मध्यमः मध्यम pos=a,g=m,c=1,n=s
सुखम् सुखम् pos=i
एवम् एवम् pos=i
pos=i
संप्रकुप्यन्ते संप्रकुप् pos=v,p=3,n=p,l=lat
जनाः जन pos=n,g=m,c=1,n=p
सुखित सुखित pos=a,comp=y
दुःखिताः दुःखित pos=a,g=m,c=1,n=p