Original

पौरजानपदान्सर्वान्संश्रितोपाश्रितांस्तथा ।यथाशक्त्यनुकम्पेत सर्वानभ्यन्तरानपि ॥ २२ ॥

Segmented

पौर-जानपदान् सर्वान् संश्रि-उपाश्रितान् तथा यथाशक्ति अनुकम्पेत सर्वान् अभ्यन्तरान् अपि

Analysis

Word Lemma Parse
पौर पौर pos=n,comp=y
जानपदान् जानपद pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
संश्रि संश्रि pos=va,comp=y,f=part
उपाश्रितान् उपाश्रि pos=va,g=m,c=2,n=p,f=part
तथा तथा pos=i
यथाशक्ति यथाशक्ति pos=i
अनुकम्पेत अनुकम्प् pos=v,p=3,n=s,l=vidhilin
सर्वान् सर्व pos=n,g=m,c=2,n=p
अभ्यन्तरान् अभ्यन्तर pos=a,g=m,c=2,n=p
अपि अपि pos=i