Original

आपदर्थं हि निचयान्राजान इह चिन्वते ।राष्ट्रं च कोशभूतं स्यात्कोशो वेश्मगतस्तथा ॥ २१ ॥

Segmented

आपद्-अर्थम् हि निचयान् राजान इह चिन्वते राष्ट्रम् च कोश-भूतम् स्यात् कोशो वेश्म-गतः तथा

Analysis

Word Lemma Parse
आपद् आपद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
हि हि pos=i
निचयान् निचय pos=n,g=m,c=2,n=p
राजान राजन् pos=n,g=m,c=1,n=p
इह इह pos=i
चिन्वते चि pos=v,p=3,n=p,l=lat
राष्ट्रम् राष्ट्र pos=n,g=n,c=1,n=s
pos=i
कोश कोश pos=n,comp=y
भूतम् भू pos=va,g=n,c=1,n=s,f=part
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कोशो कोश pos=n,g=m,c=1,n=s
वेश्म वेश्मन् pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i