Original

यो राष्ट्रमनुगृह्णाति परिगृह्य स्वयं नृपः ।संजातमुपजीवन्स लभते सुमहत्फलम् ॥ २० ॥

Segmented

यो राष्ट्रम् अनुगृह्णाति परिगृह्य स्वयम् नृपः संजातम् उपजीवन् स लभते सु महत् फलम्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
अनुगृह्णाति अनुग्रह् pos=v,p=3,n=s,l=lat
परिगृह्य परिग्रह् pos=vi
स्वयम् स्वयम् pos=i
नृपः नृप pos=n,g=m,c=1,n=s
संजातम् संजन् pos=va,g=n,c=2,n=s,f=part
उपजीवन् उपजीव् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
फलम् फल pos=n,g=n,c=2,n=s