Original

भीष्म उवाच ।राष्ट्रगुप्तिं च ते सम्यग्राष्ट्रस्यैव च संग्रहम् ।हन्त सर्वं प्रवक्ष्यामि तत्त्वमेकमनाः शृणु ॥ २ ॥

Segmented

भीष्म उवाच राष्ट्र-गुप्तिम् च ते सम्यग् राष्ट्रस्य एव च संग्रहम् हन्त सर्वम् प्रवक्ष्यामि तत् त्वम् एकमनाः शृणु

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राष्ट्र राष्ट्र pos=n,comp=y
गुप्तिम् गुप्ति pos=n,g=f,c=2,n=s
pos=i
ते त्वद् pos=n,g=,c=4,n=s
सम्यग् सम्यक् pos=i
राष्ट्रस्य राष्ट्र pos=n,g=n,c=6,n=s
एव एव pos=i
pos=i
संग्रहम् संग्रह pos=n,g=m,c=2,n=s
हन्त हन्त pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
तत् तद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एकमनाः एकमनस् pos=a,g=m,c=1,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot