Original

न कर्म कुरुते वत्सो भृशं दुग्धो युधिष्ठिर ।राष्ट्रमप्यतिदुग्धं हि न कर्म कुरुते महत् ॥ १९ ॥

Segmented

न कर्म कुरुते वत्सो भृशम् दुग्धो युधिष्ठिर राष्ट्रम् अपि अति दुग्धम् हि न कर्म कुरुते महत्

Analysis

Word Lemma Parse
pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
वत्सो वत्स pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
दुग्धो दुह् pos=va,g=m,c=1,n=s,f=part
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
राष्ट्रम् राष्ट्र pos=n,g=n,c=1,n=s
अपि अपि pos=i
अति अति pos=i
दुग्धम् दुह् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
महत् महत् pos=a,g=n,c=2,n=s