Original

वत्सौपम्येन दोग्धव्यं राष्ट्रमक्षीणबुद्धिना ।भृतो वत्सो जातबलः पीडां सहति भारत ॥ १८ ॥

Segmented

वत्स-औपम्येन दोग्धव्यम् राष्ट्रम् अक्षीण-बुद्धिना भृतो वत्सो जात-बलः पीडाम् सहति भारत

Analysis

Word Lemma Parse
वत्स वत्स pos=n,comp=y
औपम्येन औपम्य pos=n,g=n,c=3,n=s
दोग्धव्यम् दुह् pos=va,g=n,c=1,n=s,f=krtya
राष्ट्रम् राष्ट्र pos=n,g=n,c=1,n=s
अक्षीण अक्षीण pos=a,comp=y
बुद्धिना बुद्धि pos=n,g=m,c=3,n=s
भृतो भृ pos=va,g=m,c=1,n=s,f=part
वत्सो वत्स pos=n,g=m,c=1,n=s
जात जन् pos=va,comp=y,f=part
बलः बल pos=n,g=m,c=1,n=s
पीडाम् पीडा pos=n,g=f,c=2,n=s
सहति सह् pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s