Original

प्रद्विषन्ति परिख्यातं राजानमतिखादिनम् ।प्रद्विष्टस्य कुतः श्रेयः संप्रियो लभते प्रियम् ॥ १७ ॥

Segmented

प्रद्विषन्ति परिख्यातम् राजानम् अति खादिनम् प्रद्विष्टस्य कुतः श्रेयः संप्रियो लभते प्रियम्

Analysis

Word Lemma Parse
प्रद्विषन्ति प्रद्विष् pos=v,p=3,n=p,l=lat
परिख्यातम् परिख्या pos=va,g=m,c=2,n=s,f=part
राजानम् राजन् pos=n,g=m,c=2,n=s
अति अति pos=i
खादिनम् खादिन् pos=a,g=m,c=2,n=s
प्रद्विष्टस्य प्रद्विष् pos=va,g=m,c=6,n=s,f=part
कुतः कुतस् pos=i
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
संप्रियो सम्प्रिय pos=a,g=m,c=1,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
प्रियम् प्रिय pos=a,g=n,c=2,n=s