Original

नोच्छिन्द्यादात्मनो मूलं परेषां वापि तृष्णया ।ईहाद्वाराणि संरुध्य राजा संप्रीतिदर्शनः ॥ १६ ॥

Segmented

न उच्छिन्द्यात् आत्मनो मूलम् परेषाम् वा अपि तृष्णया ईहा-द्वाराणि संरुध्य राजा सम्प्रीति-दर्शनः

Analysis

Word Lemma Parse
pos=i
उच्छिन्द्यात् उच्छिद् pos=v,p=3,n=s,l=vidhilin
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
मूलम् मूल pos=n,g=n,c=2,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
वा वा pos=i
अपि अपि pos=i
तृष्णया तृष्णा pos=n,g=f,c=3,n=s
ईहा ईहा pos=n,comp=y
द्वाराणि द्वार pos=n,g=n,c=2,n=p
संरुध्य संरुध् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
सम्प्रीति सम्प्रीति pos=n,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s