Original

यथा राजा च कर्ता च स्यातां कर्मणि भागिनौ ।समवेक्ष्य तथा राज्ञा प्रणेयाः सततं कराः ॥ १५ ॥

Segmented

यथा राजा च कर्ता च स्याताम् कर्मणि भागिनौ समवेक्ष्य तथा राज्ञा प्रणेयाः सततम् कराः

Analysis

Word Lemma Parse
यथा यथा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
कर्ता कर्तृ pos=n,g=m,c=1,n=s
pos=i
स्याताम् अस् pos=v,p=3,n=d,l=vidhilin
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
भागिनौ भागिन् pos=a,g=m,c=1,n=d
समवेक्ष्य समवेक्ष् pos=vi
तथा तथा pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
प्रणेयाः प्रणी pos=va,g=m,c=1,n=p,f=krtya
सततम् सततम् pos=i
कराः कर pos=n,g=m,c=1,n=p