Original

फलं कर्म च संप्रेक्ष्य ततः सर्वं प्रकल्पयेत् ।फलं कर्म च निर्हेतु न कश्चित्संप्रवर्तयेत् ॥ १४ ॥

Segmented

फलम् कर्म च सम्प्रेक्ष्य ततः सर्वम् प्रकल्पयेत् फलम् कर्म च निर्हेतु न कश्चित् सम्प्रवर्तयेत्

Analysis

Word Lemma Parse
फलम् फल pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
ततः ततस् pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
प्रकल्पयेत् प्रकल्पय् pos=v,p=3,n=s,l=vidhilin
फलम् फल pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
pos=i
निर्हेतु निर्हेतु pos=a,g=n,c=2,n=s
pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
सम्प्रवर्तयेत् सम्प्रवर्तय् pos=v,p=3,n=s,l=vidhilin