Original

उच्चावचकरा न्याय्याः पूर्वराज्ञां युधिष्ठिर ।यथा यथा न हीयेरंस्तथा कुर्यान्महीपतिः ॥ १३ ॥

Segmented

उच्चावच-कराः न्याय्याः पूर्व-राज्ञाम् युधिष्ठिर यथा यथा न हीयेरन् तथा कुर्यात् महीपतिः

Analysis

Word Lemma Parse
उच्चावच उच्चावच pos=a,comp=y
कराः कर pos=a,g=m,c=1,n=p
न्याय्याः न्याय्य pos=a,g=m,c=1,n=p
पूर्व पूर्व pos=n,comp=y
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
यथा यथा pos=i
यथा यथा pos=i
pos=i
हीयेरन् हा pos=v,p=3,n=p,l=vidhilin
तथा तथा pos=i
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
महीपतिः महीपति pos=n,g=m,c=1,n=s