Original

उत्पत्तिं दानवृत्तिं च शिल्पं संप्रेक्ष्य चासकृत् ।शिल्पप्रतिकरानेव शिल्पिनः प्रति कारयेत् ॥ १२ ॥

Segmented

उत्पत्तिम् दान-वृत्तिम् च शिल्पम् सम्प्रेक्ष्य च असकृत् शिल्प-प्रतिकरान् एव शिल्पिनः प्रतिकारयेत्

Analysis

Word Lemma Parse
उत्पत्तिम् उत्पत्ति pos=n,g=f,c=2,n=s
दान दान pos=n,comp=y
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
pos=i
शिल्पम् शिल्प pos=n,g=n,c=2,n=s
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
pos=i
असकृत् असकृत् pos=i
शिल्प शिल्प pos=n,comp=y
प्रतिकरान् प्रतिकर pos=a,g=m,c=2,n=p
एव एव pos=i
शिल्पिनः शिल्पिन् pos=n,g=m,c=2,n=p
प्रतिकारयेत् प्रतिकारय् pos=v,p=3,n=s,l=vidhilin