Original

विक्रयं क्रयमध्वानं भक्तं च सपरिव्ययम् ।योगक्षेमं च संप्रेक्ष्य वणिजः कारयेत्करान् ॥ ११ ॥

Segmented

विक्रयम् क्रयम् अध्वानम् भक्तम् च स परिव्ययम् योगक्षेमम् च सम्प्रेक्ष्य वणिजः कारयेत् करान्

Analysis

Word Lemma Parse
विक्रयम् विक्रय pos=n,g=m,c=2,n=s
क्रयम् क्रय pos=n,g=m,c=2,n=s
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
भक्तम् भक्त pos=n,g=n,c=2,n=s
pos=i
pos=i
परिव्ययम् परिव्यय pos=n,g=n,c=2,n=s
योगक्षेमम् योगक्षेम pos=n,g=n,c=2,n=s
pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
वणिजः वणिज् pos=n,g=m,c=2,n=p
कारयेत् कारय् pos=v,p=3,n=s,l=vidhilin
करान् कर pos=n,g=m,c=2,n=p