Original

नगरे नगरे च स्यादेकः सर्वार्थचिन्तकः ।उच्चैःस्थाने घोररूपो नक्षत्राणामिव ग्रहः ।भवेत्स तान्परिक्रामेत्सर्वानेव सदा स्वयम् ॥ १० ॥

Segmented

नगरे नगरे च स्याद् एकः सर्व-अर्थ-चिन्तकः उच्चैस् स्थाने घोर-रूपः नक्षत्राणाम् इव ग्रहः भवेत् स तान् परिक्रामेत् सर्वान् एव सदा स्वयम्

Analysis

Word Lemma Parse
नगरे नगर pos=n,g=n,c=7,n=s
नगरे नगर pos=n,g=n,c=7,n=s
pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
एकः एक pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
चिन्तकः चिन्तक pos=a,g=m,c=1,n=s
उच्चैस् उच्चैस् pos=i
स्थाने स्थान pos=n,g=n,c=7,n=s
घोर घोर pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
नक्षत्राणाम् नक्षत्र pos=n,g=n,c=6,n=p
इव इव pos=i
ग्रहः ग्रह pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
परिक्रामेत् परिक्रम् pos=v,p=3,n=s,l=vidhilin
सर्वान् सर्व pos=n,g=m,c=2,n=p
एव एव pos=i
सदा सदा pos=i
स्वयम् स्वयम् pos=i