Original

ऊर्जस्विनरनागाश्वं चत्वरापणशोभितम् ।प्रसिद्धव्यवहारं च प्रशान्तमकुतोभयम् ॥ ८ ॥

Segmented

ऊर्जस्वि-नर-नाग-अश्वम् चत्वर-आपण-शोभितम् प्रसिद्ध-व्यवहारम् च प्रशान्तम् अकुतोभयम्

Analysis

Word Lemma Parse
ऊर्जस्वि ऊर्जस्विन् pos=n,comp=y
नर नर pos=n,comp=y
नाग नाग pos=n,comp=y
अश्वम् अश्व pos=n,g=n,c=1,n=s
चत्वर चत्वर pos=n,comp=y
आपण आपण pos=n,comp=y
शोभितम् शोभय् pos=va,g=n,c=1,n=s,f=part
प्रसिद्ध प्रसिध् pos=va,comp=y,f=part
व्यवहारम् व्यवहार pos=n,g=n,c=1,n=s
pos=i
प्रशान्तम् प्रशम् pos=va,g=n,c=1,n=s,f=part
अकुतोभयम् अकुतोभय pos=a,g=n,c=1,n=s