Original

विद्वांसः शिल्पिनो यत्र निचयाश्च सुसंचिताः ।धार्मिकश्च जनो यत्र दाक्ष्यमुत्तममास्थितः ॥ ७ ॥

Segmented

विद्वांसः शिल्पिनो यत्र निचयाः च सु संचिताः धार्मिकः च जनो यत्र दाक्ष्यम् उत्तमम् आस्थितः

Analysis

Word Lemma Parse
विद्वांसः विद्वस् pos=a,g=m,c=1,n=p
शिल्पिनो शिल्पिन् pos=n,g=m,c=1,n=p
यत्र यत्र pos=i
निचयाः निचय pos=n,g=m,c=1,n=p
pos=i
सु सु pos=i
संचिताः संचि pos=va,g=m,c=1,n=p,f=part
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
pos=i
जनो जन pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
दाक्ष्यम् दाक्ष्य pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part