Original

धन्वदुर्गं महीदुर्गं गिरिदुर्गं तथैव च ।मनुष्यदुर्गमब्दुर्गं वनदुर्गं च तानि षट् ॥ ५ ॥

Segmented

धन्व-दुर्गम् मही-दुर्गम् गिरि-दुर्गम् तथा एव च मनुष्य-दुर्गम् अप् दुर्गम् वन-दुर्गम् च तानि षट्

Analysis

Word Lemma Parse
धन्व धन्वन् pos=n,comp=y
दुर्गम् दुर्ग pos=a,g=n,c=1,n=s
मही मही pos=n,comp=y
दुर्गम् दुर्ग pos=a,g=n,c=1,n=s
गिरि गिरि pos=n,comp=y
दुर्गम् दुर्ग pos=a,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
मनुष्य मनुष्य pos=n,comp=y
दुर्गम् दुर्ग pos=a,g=n,c=1,n=s
अप् अप् pos=i
दुर्गम् दुर्ग pos=a,g=n,c=1,n=s
वन वन pos=n,comp=y
दुर्गम् दुर्ग pos=a,g=n,c=1,n=s
pos=i
तानि तद् pos=n,g=n,c=1,n=p
षट् षष् pos=n,g=n,c=1,n=p