Original

षड्विधं दुर्गमास्थाय पुराण्यथ निवेशयेत् ।सर्वसंपत्प्रधानं यद्बाहुल्यं वापि संभवेत् ॥ ४ ॥

Segmented

षड्विधम् दुर्गम् आस्थाय पुराणि अथ निवेशयेत् सर्व-संपद्-प्रधानम् यद् बाहुल्यम् वा अपि सम्भवेत्

Analysis

Word Lemma Parse
षड्विधम् षड्विध pos=a,g=n,c=2,n=s
दुर्गम् दुर्ग pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
पुराणि पुर pos=n,g=n,c=2,n=p
अथ अथ pos=i
निवेशयेत् निवेशय् pos=v,p=3,n=s,l=vidhilin
सर्व सर्व pos=n,comp=y
संपद् सम्पद् pos=n,comp=y
प्रधानम् प्रधान pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
बाहुल्यम् बाहुल्य pos=n,g=n,c=1,n=s
वा वा pos=i
अपि अपि pos=i
सम्भवेत् सम्भू pos=v,p=3,n=s,l=vidhilin