Original

एष ते लक्षणोद्देशः संक्षेपेण प्रकीर्तितः ।यादृशं नगरं राजा स्वयमावस्तुमर्हति ॥ ३३ ॥

Segmented

एष ते लक्षण-उद्देशः संक्षेपेण प्रकीर्तितः यादृशम् नगरम् राजा स्वयम् आवस्तुम् अर्हति

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
लक्षण लक्षण pos=n,comp=y
उद्देशः उद्देश pos=n,g=m,c=1,n=s
संक्षेपेण संक्षेप pos=n,g=m,c=3,n=s
प्रकीर्तितः प्रकीर्तय् pos=va,g=m,c=1,n=s,f=part
यादृशम् यादृश pos=a,g=n,c=2,n=s
नगरम् नगर pos=n,g=n,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
आवस्तुम् आवस् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat