Original

ते कस्यांचिदवस्थायां शरणं शरणार्थिने ।राज्ञे दद्युर्यथाकामं तापसाः संशितव्रताः ॥ ३२ ॥

Segmented

ते कस्यांचिद् अवस्थायाम् शरणम् शरण-अर्थिने राज्ञे दद्युः यथाकामम् तापसाः संशित-व्रताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
कस्यांचिद् कश्चित् pos=n,g=f,c=7,n=s
अवस्थायाम् अवस्था pos=n,g=f,c=7,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
शरण शरण pos=n,comp=y
अर्थिने अर्थिन् pos=a,g=m,c=4,n=s
राज्ञे राजन् pos=n,g=m,c=4,n=s
दद्युः दा pos=v,p=3,n=p,l=vidhilin
यथाकामम् यथाकाम pos=a,g=n,c=2,n=s
तापसाः तापस pos=n,g=m,c=1,n=p
संशित संशित pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p