Original

तेषु सत्कारसंस्कारान्संविभागांश्च कारयेत् ।परराष्ट्राटवीस्थेषु यथा स्वविषये तथा ॥ ३१ ॥

Segmented

तेषु सत्कार-संस्कारान् संविभागान् च कारयेत् पर-राष्ट्र-अटवी-स्थेषु यथा स्व-विषये तथा

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
सत्कार सत्कार pos=n,comp=y
संस्कारान् संस्कार pos=n,g=m,c=2,n=p
संविभागान् संविभाग pos=n,g=m,c=2,n=p
pos=i
कारयेत् कारय् pos=v,p=3,n=s,l=vidhilin
पर पर pos=n,comp=y
राष्ट्र राष्ट्र pos=n,comp=y
अटवी अटवी pos=n,comp=y
स्थेषु स्थ pos=a,g=m,c=7,n=p
यथा यथा pos=i
स्व स्व pos=a,comp=y
विषये विषय pos=n,g=m,c=7,n=s
तथा तथा pos=i