Original

तस्मात्ते वर्तयिष्यामि दुर्गकर्म विशेषतः ।श्रुत्वा तथा विधातव्यमनुष्ठेयं च यत्नतः ॥ ३ ॥

Segmented

तस्मात् ते वर्तयिष्यामि दुर्ग-कर्म विशेषतः श्रुत्वा तथा विधातव्यम् अनुष्ठेयम् च यत्नतः

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
ते त्वद् pos=n,g=,c=4,n=s
वर्तयिष्यामि वर्तय् pos=v,p=1,n=s,l=lrt
दुर्ग दुर्ग pos=n,comp=y
कर्म कर्मन् pos=n,g=n,c=2,n=s
विशेषतः विशेषतः pos=i
श्रुत्वा श्रु pos=vi
तथा तथा pos=i
विधातव्यम् विधा pos=va,g=n,c=1,n=s,f=krtya
अनुष्ठेयम् अनुष्ठा pos=va,g=n,c=1,n=s,f=krtya
pos=i
यत्नतः यत्न pos=n,g=m,c=5,n=s