Original

तस्मिन्निधीनादधीत प्रज्ञां पर्याददीत च ।न चाप्यभीक्ष्णं सेवेत भृशं वा प्रतिपूजयेत् ॥ २९ ॥

Segmented

तस्मिन् निधीन् आदधीत प्रज्ञाम् पर्याददीत च न च अपि अभीक्ष्णम् सेवेत भृशम् वा प्रतिपूजयेत्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
निधीन् निधि pos=n,g=m,c=2,n=p
आदधीत आधा pos=v,p=3,n=s,l=vidhilin
प्रज्ञाम् प्रज्ञा pos=n,g=f,c=2,n=s
पर्याददीत पर्यादा pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
pos=i
अपि अपि pos=i
अभीक्ष्णम् अभीक्ष्णम् pos=i
सेवेत सेव् pos=v,p=3,n=s,l=vidhilin
भृशम् भृशम् pos=i
वा वा pos=i
प्रतिपूजयेत् प्रतिपूजय् pos=v,p=3,n=s,l=vidhilin