Original

तस्मिन्कुर्वीत विश्वासं राजा कस्यांचिदापदि ।तापसेषु हि विश्वासमपि कुर्वन्ति दस्यवः ॥ २८ ॥

Segmented

तस्मिन् कुर्वीत विश्वासम् राजा कस्यांचिद् आपदि तापसेषु हि विश्वासम् अपि कुर्वन्ति दस्यवः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
विश्वासम् विश्वास pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कस्यांचिद् कश्चित् pos=n,g=f,c=7,n=s
आपदि आपद् pos=n,g=f,c=7,n=s
तापसेषु तापस pos=n,g=m,c=7,n=p
हि हि pos=i
विश्वासम् विश्वास pos=n,g=m,c=2,n=s
अपि अपि pos=i
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
दस्यवः दस्यु pos=n,g=m,c=1,n=p