Original

सर्वार्थत्यागिनं राजा कुले जातं बहुश्रुतम् ।पूजयेत्तादृशं दृष्ट्वा शयनासनभोजनैः ॥ २७ ॥

Segmented

सर्व-अर्थ-त्यागिनम् राजा कुले जातम् बहु-श्रुतम् पूजयेत् तादृशम् दृष्ट्वा शयन-आसन-भोजनैः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
त्यागिनम् त्यागिन् pos=a,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कुले कुल pos=n,g=n,c=7,n=s
जातम् जन् pos=va,g=m,c=2,n=s,f=part
बहु बहु pos=a,comp=y
श्रुतम् श्रुत pos=n,g=m,c=2,n=s
पूजयेत् पूजय् pos=v,p=3,n=s,l=vidhilin
तादृशम् तादृश pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
शयन शयन pos=n,comp=y
आसन आसन pos=n,comp=y
भोजनैः भोजन pos=n,g=n,c=3,n=p