Original

आत्मानं सर्वकार्याणि तापसे राज्यमेव च ।निवेदयेत्प्रयत्नेन तिष्ठेत्प्रह्वश्च सर्वदा ॥ २६ ॥

Segmented

आत्मानम् सर्व-कार्याणि तापसे राज्यम् एव च निवेदयेत् प्रयत्नेन तिष्ठेत् प्रह्वः च सर्वदा

Analysis

Word Lemma Parse
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
कार्याणि कार्य pos=n,g=n,c=2,n=p
तापसे तापस pos=n,g=m,c=7,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i
निवेदयेत् निवेदय् pos=v,p=3,n=s,l=vidhilin
प्रयत्नेन प्रयत्न pos=n,g=m,c=3,n=s
तिष्ठेत् स्था pos=v,p=3,n=s,l=vidhilin
प्रह्वः प्रह्व pos=a,g=m,c=1,n=s
pos=i
सर्वदा सर्वदा pos=i