Original

कृपणानाथवृद्धानां विधवानां च योषिताम् ।योगक्षेमं च वृत्तिं च नित्यमेव प्रकल्पयेत् ॥ २४ ॥

Segmented

कृपण-अनाथ-वृद्धानाम् विधवानाम् च योषिताम् योगक्षेमम् च वृत्तिम् च नित्यम् एव प्रकल्पयेत्

Analysis

Word Lemma Parse
कृपण कृपण pos=a,comp=y
अनाथ अनाथ pos=a,comp=y
वृद्धानाम् वृद्ध pos=a,g=m,c=6,n=p
विधवानाम् विधवा pos=n,g=f,c=6,n=p
pos=i
योषिताम् योषित् pos=n,g=f,c=6,n=p
योगक्षेमम् योगक्षेम pos=n,g=n,c=2,n=s
pos=i
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
pos=i
नित्यम् नित्यम् pos=i
एव एव pos=i
प्रकल्पयेत् प्रकल्पय् pos=v,p=3,n=s,l=vidhilin