Original

यष्टव्यं क्रतुभिर्नित्यं दातव्यं चाप्यपीडया ।प्रजानां रक्षणं कार्यं न कार्यं कर्म गर्हितम् ॥ २३ ॥

Segmented

यष्टव्यम् क्रतुभिः नित्यम् दातव्यम् च अपि अपीडया प्रजानाम् रक्षणम् कार्यम् न कार्यम् कर्म गर्हितम्

Analysis

Word Lemma Parse
यष्टव्यम् यज् pos=va,g=n,c=1,n=s,f=krtya
क्रतुभिः क्रतु pos=n,g=m,c=3,n=p
नित्यम् नित्यम् pos=i
दातव्यम् दा pos=va,g=n,c=1,n=s,f=krtya
pos=i
अपि अपि pos=i
अपीडया अपीडा pos=n,g=f,c=3,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
रक्षणम् रक्षण pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
कर्म कर्मन् pos=n,g=n,c=1,n=s
गर्हितम् गर्ह् pos=va,g=n,c=1,n=s,f=part